Declension table of ?niḥśvāsaparama

Deva

NeuterSingularDualPlural
Nominativeniḥśvāsaparamam niḥśvāsaparame niḥśvāsaparamāṇi
Vocativeniḥśvāsaparama niḥśvāsaparame niḥśvāsaparamāṇi
Accusativeniḥśvāsaparamam niḥśvāsaparame niḥśvāsaparamāṇi
Instrumentalniḥśvāsaparameṇa niḥśvāsaparamābhyām niḥśvāsaparamaiḥ
Dativeniḥśvāsaparamāya niḥśvāsaparamābhyām niḥśvāsaparamebhyaḥ
Ablativeniḥśvāsaparamāt niḥśvāsaparamābhyām niḥśvāsaparamebhyaḥ
Genitiveniḥśvāsaparamasya niḥśvāsaparamayoḥ niḥśvāsaparamāṇām
Locativeniḥśvāsaparame niḥśvāsaparamayoḥ niḥśvāsaparameṣu

Compound niḥśvāsaparama -

Adverb -niḥśvāsaparamam -niḥśvāsaparamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria