Declension table of ?niḥśūnya

Deva

MasculineSingularDualPlural
Nominativeniḥśūnyaḥ niḥśūnyau niḥśūnyāḥ
Vocativeniḥśūnya niḥśūnyau niḥśūnyāḥ
Accusativeniḥśūnyam niḥśūnyau niḥśūnyān
Instrumentalniḥśūnyena niḥśūnyābhyām niḥśūnyaiḥ niḥśūnyebhiḥ
Dativeniḥśūnyāya niḥśūnyābhyām niḥśūnyebhyaḥ
Ablativeniḥśūnyāt niḥśūnyābhyām niḥśūnyebhyaḥ
Genitiveniḥśūnyasya niḥśūnyayoḥ niḥśūnyānām
Locativeniḥśūnye niḥśūnyayoḥ niḥśūnyeṣu

Compound niḥśūnya -

Adverb -niḥśūnyam -niḥśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria