Declension table of ?niḥśreṇipuṣpaka

Deva

MasculineSingularDualPlural
Nominativeniḥśreṇipuṣpakaḥ niḥśreṇipuṣpakau niḥśreṇipuṣpakāḥ
Vocativeniḥśreṇipuṣpaka niḥśreṇipuṣpakau niḥśreṇipuṣpakāḥ
Accusativeniḥśreṇipuṣpakam niḥśreṇipuṣpakau niḥśreṇipuṣpakān
Instrumentalniḥśreṇipuṣpakeṇa niḥśreṇipuṣpakābhyām niḥśreṇipuṣpakaiḥ niḥśreṇipuṣpakebhiḥ
Dativeniḥśreṇipuṣpakāya niḥśreṇipuṣpakābhyām niḥśreṇipuṣpakebhyaḥ
Ablativeniḥśreṇipuṣpakāt niḥśreṇipuṣpakābhyām niḥśreṇipuṣpakebhyaḥ
Genitiveniḥśreṇipuṣpakasya niḥśreṇipuṣpakayoḥ niḥśreṇipuṣpakāṇām
Locativeniḥśreṇipuṣpake niḥśreṇipuṣpakayoḥ niḥśreṇipuṣpakeṣu

Compound niḥśreṇipuṣpaka -

Adverb -niḥśreṇipuṣpakam -niḥśreṇipuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria