Declension table of ?niḥśreṇikā

Deva

FeminineSingularDualPlural
Nominativeniḥśreṇikā niḥśreṇike niḥśreṇikāḥ
Vocativeniḥśreṇike niḥśreṇike niḥśreṇikāḥ
Accusativeniḥśreṇikām niḥśreṇike niḥśreṇikāḥ
Instrumentalniḥśreṇikayā niḥśreṇikābhyām niḥśreṇikābhiḥ
Dativeniḥśreṇikāyai niḥśreṇikābhyām niḥśreṇikābhyaḥ
Ablativeniḥśreṇikāyāḥ niḥśreṇikābhyām niḥśreṇikābhyaḥ
Genitiveniḥśreṇikāyāḥ niḥśreṇikayoḥ niḥśreṇikānām
Locativeniḥśreṇikāyām niḥśreṇikayoḥ niḥśreṇikāsu

Adverb -niḥśreṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria