Declension table of ?niḥśeṣitā

Deva

FeminineSingularDualPlural
Nominativeniḥśeṣitā niḥśeṣite niḥśeṣitāḥ
Vocativeniḥśeṣite niḥśeṣite niḥśeṣitāḥ
Accusativeniḥśeṣitām niḥśeṣite niḥśeṣitāḥ
Instrumentalniḥśeṣitayā niḥśeṣitābhyām niḥśeṣitābhiḥ
Dativeniḥśeṣitāyai niḥśeṣitābhyām niḥśeṣitābhyaḥ
Ablativeniḥśeṣitāyāḥ niḥśeṣitābhyām niḥśeṣitābhyaḥ
Genitiveniḥśeṣitāyāḥ niḥśeṣitayoḥ niḥśeṣitānām
Locativeniḥśeṣitāyām niḥśeṣitayoḥ niḥśeṣitāsu

Adverb -niḥśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria