Declension table of ?niḥśeṣamuṣitā

Deva

FeminineSingularDualPlural
Nominativeniḥśeṣamuṣitā niḥśeṣamuṣite niḥśeṣamuṣitāḥ
Vocativeniḥśeṣamuṣite niḥśeṣamuṣite niḥśeṣamuṣitāḥ
Accusativeniḥśeṣamuṣitām niḥśeṣamuṣite niḥśeṣamuṣitāḥ
Instrumentalniḥśeṣamuṣitayā niḥśeṣamuṣitābhyām niḥśeṣamuṣitābhiḥ
Dativeniḥśeṣamuṣitāyai niḥśeṣamuṣitābhyām niḥśeṣamuṣitābhyaḥ
Ablativeniḥśeṣamuṣitāyāḥ niḥśeṣamuṣitābhyām niḥśeṣamuṣitābhyaḥ
Genitiveniḥśeṣamuṣitāyāḥ niḥśeṣamuṣitayoḥ niḥśeṣamuṣitānām
Locativeniḥśeṣamuṣitāyām niḥśeṣamuṣitayoḥ niḥśeṣamuṣitāsu

Adverb -niḥśeṣamuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria