Declension table of ?niḥśeṣamuṣita

Deva

MasculineSingularDualPlural
Nominativeniḥśeṣamuṣitaḥ niḥśeṣamuṣitau niḥśeṣamuṣitāḥ
Vocativeniḥśeṣamuṣita niḥśeṣamuṣitau niḥśeṣamuṣitāḥ
Accusativeniḥśeṣamuṣitam niḥśeṣamuṣitau niḥśeṣamuṣitān
Instrumentalniḥśeṣamuṣitena niḥśeṣamuṣitābhyām niḥśeṣamuṣitaiḥ niḥśeṣamuṣitebhiḥ
Dativeniḥśeṣamuṣitāya niḥśeṣamuṣitābhyām niḥśeṣamuṣitebhyaḥ
Ablativeniḥśeṣamuṣitāt niḥśeṣamuṣitābhyām niḥśeṣamuṣitebhyaḥ
Genitiveniḥśeṣamuṣitasya niḥśeṣamuṣitayoḥ niḥśeṣamuṣitānām
Locativeniḥśeṣamuṣite niḥśeṣamuṣitayoḥ niḥśeṣamuṣiteṣu

Compound niḥśeṣamuṣita -

Adverb -niḥśeṣamuṣitam -niḥśeṣamuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria