Declension table of ?niḥśeṣakṛtā

Deva

FeminineSingularDualPlural
Nominativeniḥśeṣakṛtā niḥśeṣakṛte niḥśeṣakṛtāḥ
Vocativeniḥśeṣakṛte niḥśeṣakṛte niḥśeṣakṛtāḥ
Accusativeniḥśeṣakṛtām niḥśeṣakṛte niḥśeṣakṛtāḥ
Instrumentalniḥśeṣakṛtayā niḥśeṣakṛtābhyām niḥśeṣakṛtābhiḥ
Dativeniḥśeṣakṛtāyai niḥśeṣakṛtābhyām niḥśeṣakṛtābhyaḥ
Ablativeniḥśeṣakṛtāyāḥ niḥśeṣakṛtābhyām niḥśeṣakṛtābhyaḥ
Genitiveniḥśeṣakṛtāyāḥ niḥśeṣakṛtayoḥ niḥśeṣakṛtānām
Locativeniḥśeṣakṛtāyām niḥśeṣakṛtayoḥ niḥśeṣakṛtāsu

Adverb -niḥśeṣakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria