Declension table of ?niḥśeṣabhagna

Deva

MasculineSingularDualPlural
Nominativeniḥśeṣabhagnaḥ niḥśeṣabhagnau niḥśeṣabhagnāḥ
Vocativeniḥśeṣabhagna niḥśeṣabhagnau niḥśeṣabhagnāḥ
Accusativeniḥśeṣabhagnam niḥśeṣabhagnau niḥśeṣabhagnān
Instrumentalniḥśeṣabhagnena niḥśeṣabhagnābhyām niḥśeṣabhagnaiḥ niḥśeṣabhagnebhiḥ
Dativeniḥśeṣabhagnāya niḥśeṣabhagnābhyām niḥśeṣabhagnebhyaḥ
Ablativeniḥśeṣabhagnāt niḥśeṣabhagnābhyām niḥśeṣabhagnebhyaḥ
Genitiveniḥśeṣabhagnasya niḥśeṣabhagnayoḥ niḥśeṣabhagnānām
Locativeniḥśeṣabhagne niḥśeṣabhagnayoḥ niḥśeṣabhagneṣu

Compound niḥśeṣabhagna -

Adverb -niḥśeṣabhagnam -niḥśeṣabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria