Declension table of ?niḥśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeniḥśeṣaṇam niḥśeṣaṇe niḥśeṣaṇāni
Vocativeniḥśeṣaṇa niḥśeṣaṇe niḥśeṣaṇāni
Accusativeniḥśeṣaṇam niḥśeṣaṇe niḥśeṣaṇāni
Instrumentalniḥśeṣaṇena niḥśeṣaṇābhyām niḥśeṣaṇaiḥ
Dativeniḥśeṣaṇāya niḥśeṣaṇābhyām niḥśeṣaṇebhyaḥ
Ablativeniḥśeṣaṇāt niḥśeṣaṇābhyām niḥśeṣaṇebhyaḥ
Genitiveniḥśeṣaṇasya niḥśeṣaṇayoḥ niḥśeṣaṇānām
Locativeniḥśeṣaṇe niḥśeṣaṇayoḥ niḥśeṣaṇeṣu

Compound niḥśeṣaṇa -

Adverb -niḥśeṣaṇam -niḥśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria