Declension table of ?niḥśeṣaṇa

Deva

MasculineSingularDualPlural
Nominativeniḥśeṣaṇaḥ niḥśeṣaṇau niḥśeṣaṇāḥ
Vocativeniḥśeṣaṇa niḥśeṣaṇau niḥśeṣaṇāḥ
Accusativeniḥśeṣaṇam niḥśeṣaṇau niḥśeṣaṇān
Instrumentalniḥśeṣaṇena niḥśeṣaṇābhyām niḥśeṣaṇaiḥ niḥśeṣaṇebhiḥ
Dativeniḥśeṣaṇāya niḥśeṣaṇābhyām niḥśeṣaṇebhyaḥ
Ablativeniḥśeṣaṇāt niḥśeṣaṇābhyām niḥśeṣaṇebhyaḥ
Genitiveniḥśeṣaṇasya niḥśeṣaṇayoḥ niḥśeṣaṇānām
Locativeniḥśeṣaṇe niḥśeṣaṇayoḥ niḥśeṣaṇeṣu

Compound niḥśeṣaṇa -

Adverb -niḥśeṣaṇam -niḥśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria