Declension table of niḥśeṣa

Deva

NeuterSingularDualPlural
Nominativeniḥśeṣam niḥśeṣe niḥśeṣāṇi
Vocativeniḥśeṣa niḥśeṣe niḥśeṣāṇi
Accusativeniḥśeṣam niḥśeṣe niḥśeṣāṇi
Instrumentalniḥśeṣeṇa niḥśeṣābhyām niḥśeṣaiḥ
Dativeniḥśeṣāya niḥśeṣābhyām niḥśeṣebhyaḥ
Ablativeniḥśeṣāt niḥśeṣābhyām niḥśeṣebhyaḥ
Genitiveniḥśeṣasya niḥśeṣayoḥ niḥśeṣāṇām
Locativeniḥśeṣe niḥśeṣayoḥ niḥśeṣeṣu

Compound niḥśeṣa -

Adverb -niḥśeṣam -niḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria