Declension table of niḥśeṣa

Deva

MasculineSingularDualPlural
Nominativeniḥśeṣaḥ niḥśeṣau niḥśeṣāḥ
Vocativeniḥśeṣa niḥśeṣau niḥśeṣāḥ
Accusativeniḥśeṣam niḥśeṣau niḥśeṣān
Instrumentalniḥśeṣeṇa niḥśeṣābhyām niḥśeṣaiḥ niḥśeṣebhiḥ
Dativeniḥśeṣāya niḥśeṣābhyām niḥśeṣebhyaḥ
Ablativeniḥśeṣāt niḥśeṣābhyām niḥśeṣebhyaḥ
Genitiveniḥśeṣasya niḥśeṣayoḥ niḥśeṣāṇām
Locativeniḥśeṣe niḥśeṣayoḥ niḥśeṣeṣu

Compound niḥśeṣa -

Adverb -niḥśeṣam -niḥśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria