Declension table of ?niḥśalka

Deva

NeuterSingularDualPlural
Nominativeniḥśalkam niḥśalke niḥśalkāni
Vocativeniḥśalka niḥśalke niḥśalkāni
Accusativeniḥśalkam niḥśalke niḥśalkāni
Instrumentalniḥśalkena niḥśalkābhyām niḥśalkaiḥ
Dativeniḥśalkāya niḥśalkābhyām niḥśalkebhyaḥ
Ablativeniḥśalkāt niḥśalkābhyām niḥśalkebhyaḥ
Genitiveniḥśalkasya niḥśalkayoḥ niḥśalkānām
Locativeniḥśalke niḥśalkayoḥ niḥśalkeṣu

Compound niḥśalka -

Adverb -niḥśalkam -niḥśalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria