Declension table of ?niḥśalāka

Deva

NeuterSingularDualPlural
Nominativeniḥśalākam niḥśalāke niḥśalākāni
Vocativeniḥśalāka niḥśalāke niḥśalākāni
Accusativeniḥśalākam niḥśalāke niḥśalākāni
Instrumentalniḥśalākena niḥśalākābhyām niḥśalākaiḥ
Dativeniḥśalākāya niḥśalākābhyām niḥśalākebhyaḥ
Ablativeniḥśalākāt niḥśalākābhyām niḥśalākebhyaḥ
Genitiveniḥśalākasya niḥśalākayoḥ niḥśalākānām
Locativeniḥśalāke niḥśalākayoḥ niḥśalākeṣu

Compound niḥśalāka -

Adverb -niḥśalākam -niḥśalākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria