Declension table of ?niḥśaṅkasupta

Deva

MasculineSingularDualPlural
Nominativeniḥśaṅkasuptaḥ niḥśaṅkasuptau niḥśaṅkasuptāḥ
Vocativeniḥśaṅkasupta niḥśaṅkasuptau niḥśaṅkasuptāḥ
Accusativeniḥśaṅkasuptam niḥśaṅkasuptau niḥśaṅkasuptān
Instrumentalniḥśaṅkasuptena niḥśaṅkasuptābhyām niḥśaṅkasuptaiḥ niḥśaṅkasuptebhiḥ
Dativeniḥśaṅkasuptāya niḥśaṅkasuptābhyām niḥśaṅkasuptebhyaḥ
Ablativeniḥśaṅkasuptāt niḥśaṅkasuptābhyām niḥśaṅkasuptebhyaḥ
Genitiveniḥśaṅkasuptasya niḥśaṅkasuptayoḥ niḥśaṅkasuptānām
Locativeniḥśaṅkasupte niḥśaṅkasuptayoḥ niḥśaṅkasupteṣu

Compound niḥśaṅkasupta -

Adverb -niḥśaṅkasuptam -niḥśaṅkasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria