Declension table of ?niḥśabdasaṃvṛtta

Deva

MasculineSingularDualPlural
Nominativeniḥśabdasaṃvṛttaḥ niḥśabdasaṃvṛttau niḥśabdasaṃvṛttāḥ
Vocativeniḥśabdasaṃvṛtta niḥśabdasaṃvṛttau niḥśabdasaṃvṛttāḥ
Accusativeniḥśabdasaṃvṛttam niḥśabdasaṃvṛttau niḥśabdasaṃvṛttān
Instrumentalniḥśabdasaṃvṛttena niḥśabdasaṃvṛttābhyām niḥśabdasaṃvṛttaiḥ niḥśabdasaṃvṛttebhiḥ
Dativeniḥśabdasaṃvṛttāya niḥśabdasaṃvṛttābhyām niḥśabdasaṃvṛttebhyaḥ
Ablativeniḥśabdasaṃvṛttāt niḥśabdasaṃvṛttābhyām niḥśabdasaṃvṛttebhyaḥ
Genitiveniḥśabdasaṃvṛttasya niḥśabdasaṃvṛttayoḥ niḥśabdasaṃvṛttānām
Locativeniḥśabdasaṃvṛtte niḥśabdasaṃvṛttayoḥ niḥśabdasaṃvṛtteṣu

Compound niḥśabdasaṃvṛtta -

Adverb -niḥśabdasaṃvṛttam -niḥśabdasaṃvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria