Declension table of ?niḥśṛṅkhaṇa

Deva

NeuterSingularDualPlural
Nominativeniḥśṛṅkhaṇam niḥśṛṅkhaṇe niḥśṛṅkhaṇāni
Vocativeniḥśṛṅkhaṇa niḥśṛṅkhaṇe niḥśṛṅkhaṇāni
Accusativeniḥśṛṅkhaṇam niḥśṛṅkhaṇe niḥśṛṅkhaṇāni
Instrumentalniḥśṛṅkhaṇena niḥśṛṅkhaṇābhyām niḥśṛṅkhaṇaiḥ
Dativeniḥśṛṅkhaṇāya niḥśṛṅkhaṇābhyām niḥśṛṅkhaṇebhyaḥ
Ablativeniḥśṛṅkhaṇāt niḥśṛṅkhaṇābhyām niḥśṛṅkhaṇebhyaḥ
Genitiveniḥśṛṅkhaṇasya niḥśṛṅkhaṇayoḥ niḥśṛṅkhaṇānām
Locativeniḥśṛṅkhaṇe niḥśṛṅkhaṇayoḥ niḥśṛṅkhaṇeṣu

Compound niḥśṛṅkhaṇa -

Adverb -niḥśṛṅkhaṇam -niḥśṛṅkhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria