Declension table of ?niḥśṛṅga

Deva

NeuterSingularDualPlural
Nominativeniḥśṛṅgam niḥśṛṅge niḥśṛṅgāṇi
Vocativeniḥśṛṅga niḥśṛṅge niḥśṛṅgāṇi
Accusativeniḥśṛṅgam niḥśṛṅge niḥśṛṅgāṇi
Instrumentalniḥśṛṅgeṇa niḥśṛṅgābhyām niḥśṛṅgaiḥ
Dativeniḥśṛṅgāya niḥśṛṅgābhyām niḥśṛṅgebhyaḥ
Ablativeniḥśṛṅgāt niḥśṛṅgābhyām niḥśṛṅgebhyaḥ
Genitiveniḥśṛṅgasya niḥśṛṅgayoḥ niḥśṛṅgāṇām
Locativeniḥśṛṅge niḥśṛṅgayoḥ niḥśṛṅgeṣu

Compound niḥśṛṅga -

Adverb -niḥśṛṅgam -niḥśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria