Declension table of ?niḥśṛṅga

Deva

MasculineSingularDualPlural
Nominativeniḥśṛṅgaḥ niḥśṛṅgau niḥśṛṅgāḥ
Vocativeniḥśṛṅga niḥśṛṅgau niḥśṛṅgāḥ
Accusativeniḥśṛṅgam niḥśṛṅgau niḥśṛṅgān
Instrumentalniḥśṛṅgeṇa niḥśṛṅgābhyām niḥśṛṅgaiḥ niḥśṛṅgebhiḥ
Dativeniḥśṛṅgāya niḥśṛṅgābhyām niḥśṛṅgebhyaḥ
Ablativeniḥśṛṅgāt niḥśṛṅgābhyām niḥśṛṅgebhyaḥ
Genitiveniḥśṛṅgasya niḥśṛṅgayoḥ niḥśṛṅgāṇām
Locativeniḥśṛṅge niḥśṛṅgayoḥ niḥśṛṅgeṣu

Compound niḥśṛṅga -

Adverb -niḥśṛṅgam -niḥśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria