Declension table of ?niḥsvīkṛtā

Deva

FeminineSingularDualPlural
Nominativeniḥsvīkṛtā niḥsvīkṛte niḥsvīkṛtāḥ
Vocativeniḥsvīkṛte niḥsvīkṛte niḥsvīkṛtāḥ
Accusativeniḥsvīkṛtām niḥsvīkṛte niḥsvīkṛtāḥ
Instrumentalniḥsvīkṛtayā niḥsvīkṛtābhyām niḥsvīkṛtābhiḥ
Dativeniḥsvīkṛtāyai niḥsvīkṛtābhyām niḥsvīkṛtābhyaḥ
Ablativeniḥsvīkṛtāyāḥ niḥsvīkṛtābhyām niḥsvīkṛtābhyaḥ
Genitiveniḥsvīkṛtāyāḥ niḥsvīkṛtayoḥ niḥsvīkṛtānām
Locativeniḥsvīkṛtāyām niḥsvīkṛtayoḥ niḥsvīkṛtāsu

Adverb -niḥsvīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria