Declension table of ?niḥsvīkṛta

Deva

NeuterSingularDualPlural
Nominativeniḥsvīkṛtam niḥsvīkṛte niḥsvīkṛtāni
Vocativeniḥsvīkṛta niḥsvīkṛte niḥsvīkṛtāni
Accusativeniḥsvīkṛtam niḥsvīkṛte niḥsvīkṛtāni
Instrumentalniḥsvīkṛtena niḥsvīkṛtābhyām niḥsvīkṛtaiḥ
Dativeniḥsvīkṛtāya niḥsvīkṛtābhyām niḥsvīkṛtebhyaḥ
Ablativeniḥsvīkṛtāt niḥsvīkṛtābhyām niḥsvīkṛtebhyaḥ
Genitiveniḥsvīkṛtasya niḥsvīkṛtayoḥ niḥsvīkṛtānām
Locativeniḥsvīkṛte niḥsvīkṛtayoḥ niḥsvīkṛteṣu

Compound niḥsvīkṛta -

Adverb -niḥsvīkṛtam -niḥsvīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria