Declension table of ?niḥsvīkṛta

Deva

MasculineSingularDualPlural
Nominativeniḥsvīkṛtaḥ niḥsvīkṛtau niḥsvīkṛtāḥ
Vocativeniḥsvīkṛta niḥsvīkṛtau niḥsvīkṛtāḥ
Accusativeniḥsvīkṛtam niḥsvīkṛtau niḥsvīkṛtān
Instrumentalniḥsvīkṛtena niḥsvīkṛtābhyām niḥsvīkṛtaiḥ niḥsvīkṛtebhiḥ
Dativeniḥsvīkṛtāya niḥsvīkṛtābhyām niḥsvīkṛtebhyaḥ
Ablativeniḥsvīkṛtāt niḥsvīkṛtābhyām niḥsvīkṛtebhyaḥ
Genitiveniḥsvīkṛtasya niḥsvīkṛtayoḥ niḥsvīkṛtānām
Locativeniḥsvīkṛte niḥsvīkṛtayoḥ niḥsvīkṛteṣu

Compound niḥsvīkṛta -

Adverb -niḥsvīkṛtam -niḥsvīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria