Declension table of ?niḥsvībhūta

Deva

MasculineSingularDualPlural
Nominativeniḥsvībhūtaḥ niḥsvībhūtau niḥsvībhūtāḥ
Vocativeniḥsvībhūta niḥsvībhūtau niḥsvībhūtāḥ
Accusativeniḥsvībhūtam niḥsvībhūtau niḥsvībhūtān
Instrumentalniḥsvībhūtena niḥsvībhūtābhyām niḥsvībhūtaiḥ niḥsvībhūtebhiḥ
Dativeniḥsvībhūtāya niḥsvībhūtābhyām niḥsvībhūtebhyaḥ
Ablativeniḥsvībhūtāt niḥsvībhūtābhyām niḥsvībhūtebhyaḥ
Genitiveniḥsvībhūtasya niḥsvībhūtayoḥ niḥsvībhūtānām
Locativeniḥsvībhūte niḥsvībhūtayoḥ niḥsvībhūteṣu

Compound niḥsvībhūta -

Adverb -niḥsvībhūtam -niḥsvībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria