Declension table of ?niḥsvādhyāyavaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativeniḥsvādhyāyavaṣaṭkāraḥ niḥsvādhyāyavaṣaṭkārau niḥsvādhyāyavaṣaṭkārāḥ
Vocativeniḥsvādhyāyavaṣaṭkāra niḥsvādhyāyavaṣaṭkārau niḥsvādhyāyavaṣaṭkārāḥ
Accusativeniḥsvādhyāyavaṣaṭkāram niḥsvādhyāyavaṣaṭkārau niḥsvādhyāyavaṣaṭkārān
Instrumentalniḥsvādhyāyavaṣaṭkāreṇa niḥsvādhyāyavaṣaṭkārābhyām niḥsvādhyāyavaṣaṭkāraiḥ niḥsvādhyāyavaṣaṭkārebhiḥ
Dativeniḥsvādhyāyavaṣaṭkārāya niḥsvādhyāyavaṣaṭkārābhyām niḥsvādhyāyavaṣaṭkārebhyaḥ
Ablativeniḥsvādhyāyavaṣaṭkārāt niḥsvādhyāyavaṣaṭkārābhyām niḥsvādhyāyavaṣaṭkārebhyaḥ
Genitiveniḥsvādhyāyavaṣaṭkārasya niḥsvādhyāyavaṣaṭkārayoḥ niḥsvādhyāyavaṣaṭkārāṇām
Locativeniḥsvādhyāyavaṣaṭkāre niḥsvādhyāyavaṣaṭkārayoḥ niḥsvādhyāyavaṣaṭkāreṣu

Compound niḥsvādhyāyavaṣaṭkāra -

Adverb -niḥsvādhyāyavaṣaṭkāram -niḥsvādhyāyavaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria