Declension table of ?niḥsuvarṇaka

Deva

NeuterSingularDualPlural
Nominativeniḥsuvarṇakam niḥsuvarṇake niḥsuvarṇakāni
Vocativeniḥsuvarṇaka niḥsuvarṇake niḥsuvarṇakāni
Accusativeniḥsuvarṇakam niḥsuvarṇake niḥsuvarṇakāni
Instrumentalniḥsuvarṇakena niḥsuvarṇakābhyām niḥsuvarṇakaiḥ
Dativeniḥsuvarṇakāya niḥsuvarṇakābhyām niḥsuvarṇakebhyaḥ
Ablativeniḥsuvarṇakāt niḥsuvarṇakābhyām niḥsuvarṇakebhyaḥ
Genitiveniḥsuvarṇakasya niḥsuvarṇakayoḥ niḥsuvarṇakānām
Locativeniḥsuvarṇake niḥsuvarṇakayoḥ niḥsuvarṇakeṣu

Compound niḥsuvarṇaka -

Adverb -niḥsuvarṇakam -niḥsuvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria