Declension table of ?niḥsuvarṇaka

Deva

MasculineSingularDualPlural
Nominativeniḥsuvarṇakaḥ niḥsuvarṇakau niḥsuvarṇakāḥ
Vocativeniḥsuvarṇaka niḥsuvarṇakau niḥsuvarṇakāḥ
Accusativeniḥsuvarṇakam niḥsuvarṇakau niḥsuvarṇakān
Instrumentalniḥsuvarṇakena niḥsuvarṇakābhyām niḥsuvarṇakaiḥ niḥsuvarṇakebhiḥ
Dativeniḥsuvarṇakāya niḥsuvarṇakābhyām niḥsuvarṇakebhyaḥ
Ablativeniḥsuvarṇakāt niḥsuvarṇakābhyām niḥsuvarṇakebhyaḥ
Genitiveniḥsuvarṇakasya niḥsuvarṇakayoḥ niḥsuvarṇakānām
Locativeniḥsuvarṇake niḥsuvarṇakayoḥ niḥsuvarṇakeṣu

Compound niḥsuvarṇaka -

Adverb -niḥsuvarṇakam -niḥsuvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria