Declension table of ?niḥsūnu

Deva

NeuterSingularDualPlural
Nominativeniḥsūnu niḥsūnunī niḥsūnūni
Vocativeniḥsūnu niḥsūnunī niḥsūnūni
Accusativeniḥsūnu niḥsūnunī niḥsūnūni
Instrumentalniḥsūnunā niḥsūnubhyām niḥsūnubhiḥ
Dativeniḥsūnune niḥsūnubhyām niḥsūnubhyaḥ
Ablativeniḥsūnunaḥ niḥsūnubhyām niḥsūnubhyaḥ
Genitiveniḥsūnunaḥ niḥsūnunoḥ niḥsūnūnām
Locativeniḥsūnuni niḥsūnunoḥ niḥsūnuṣu

Compound niḥsūnu -

Adverb -niḥsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria