Declension table of ?niḥsukha

Deva

NeuterSingularDualPlural
Nominativeniḥsukham niḥsukhe niḥsukhāni
Vocativeniḥsukha niḥsukhe niḥsukhāni
Accusativeniḥsukham niḥsukhe niḥsukhāni
Instrumentalniḥsukhena niḥsukhābhyām niḥsukhaiḥ
Dativeniḥsukhāya niḥsukhābhyām niḥsukhebhyaḥ
Ablativeniḥsukhāt niḥsukhābhyām niḥsukhebhyaḥ
Genitiveniḥsukhasya niḥsukhayoḥ niḥsukhānām
Locativeniḥsukhe niḥsukhayoḥ niḥsukheṣu

Compound niḥsukha -

Adverb -niḥsukham -niḥsukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria