Declension table of ?niḥsugrīva

Deva

NeuterSingularDualPlural
Nominativeniḥsugrīvam niḥsugrīve niḥsugrīvāṇi
Vocativeniḥsugrīva niḥsugrīve niḥsugrīvāṇi
Accusativeniḥsugrīvam niḥsugrīve niḥsugrīvāṇi
Instrumentalniḥsugrīveṇa niḥsugrīvābhyām niḥsugrīvaiḥ
Dativeniḥsugrīvāya niḥsugrīvābhyām niḥsugrīvebhyaḥ
Ablativeniḥsugrīvāt niḥsugrīvābhyām niḥsugrīvebhyaḥ
Genitiveniḥsugrīvasya niḥsugrīvayoḥ niḥsugrīvāṇām
Locativeniḥsugrīve niḥsugrīvayoḥ niḥsugrīveṣu

Compound niḥsugrīva -

Adverb -niḥsugrīvam -niḥsugrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria