Declension table of ?niḥsugrīva

Deva

MasculineSingularDualPlural
Nominativeniḥsugrīvaḥ niḥsugrīvau niḥsugrīvāḥ
Vocativeniḥsugrīva niḥsugrīvau niḥsugrīvāḥ
Accusativeniḥsugrīvam niḥsugrīvau niḥsugrīvān
Instrumentalniḥsugrīveṇa niḥsugrīvābhyām niḥsugrīvaiḥ niḥsugrīvebhiḥ
Dativeniḥsugrīvāya niḥsugrīvābhyām niḥsugrīvebhyaḥ
Ablativeniḥsugrīvāt niḥsugrīvābhyām niḥsugrīvebhyaḥ
Genitiveniḥsugrīvasya niḥsugrīvayoḥ niḥsugrīvāṇām
Locativeniḥsugrīve niḥsugrīvayoḥ niḥsugrīveṣu

Compound niḥsugrīva -

Adverb -niḥsugrīvam -niḥsugrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria