Declension table of ?niḥsruta

Deva

MasculineSingularDualPlural
Nominativeniḥsrutaḥ niḥsrutau niḥsrutāḥ
Vocativeniḥsruta niḥsrutau niḥsrutāḥ
Accusativeniḥsrutam niḥsrutau niḥsrutān
Instrumentalniḥsrutena niḥsrutābhyām niḥsrutaiḥ niḥsrutebhiḥ
Dativeniḥsrutāya niḥsrutābhyām niḥsrutebhyaḥ
Ablativeniḥsrutāt niḥsrutābhyām niḥsrutebhyaḥ
Genitiveniḥsrutasya niḥsrutayoḥ niḥsrutānām
Locativeniḥsrute niḥsrutayoḥ niḥsruteṣu

Compound niḥsruta -

Adverb -niḥsrutam -niḥsrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria