Declension table of niḥsnehatva

Deva

NeuterSingularDualPlural
Nominativeniḥsnehatvam niḥsnehatve niḥsnehatvāni
Vocativeniḥsnehatva niḥsnehatve niḥsnehatvāni
Accusativeniḥsnehatvam niḥsnehatve niḥsnehatvāni
Instrumentalniḥsnehatvena niḥsnehatvābhyām niḥsnehatvaiḥ
Dativeniḥsnehatvāya niḥsnehatvābhyām niḥsnehatvebhyaḥ
Ablativeniḥsnehatvāt niḥsnehatvābhyām niḥsnehatvebhyaḥ
Genitiveniḥsnehatvasya niḥsnehatvayoḥ niḥsnehatvānām
Locativeniḥsnehatve niḥsnehatvayoḥ niḥsnehatveṣu

Compound niḥsnehatva -

Adverb -niḥsnehatvam -niḥsnehatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria