Declension table of ?niḥsampāta

Deva

MasculineSingularDualPlural
Nominativeniḥsampātaḥ niḥsampātau niḥsampātāḥ
Vocativeniḥsampāta niḥsampātau niḥsampātāḥ
Accusativeniḥsampātam niḥsampātau niḥsampātān
Instrumentalniḥsampātena niḥsampātābhyām niḥsampātaiḥ niḥsampātebhiḥ
Dativeniḥsampātāya niḥsampātābhyām niḥsampātebhyaḥ
Ablativeniḥsampātāt niḥsampātābhyām niḥsampātebhyaḥ
Genitiveniḥsampātasya niḥsampātayoḥ niḥsampātānām
Locativeniḥsampāte niḥsampātayoḥ niḥsampāteṣu

Compound niḥsampāta -

Adverb -niḥsampātam -niḥsampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria