Declension table of ?niḥsalila

Deva

MasculineSingularDualPlural
Nominativeniḥsalilaḥ niḥsalilau niḥsalilāḥ
Vocativeniḥsalila niḥsalilau niḥsalilāḥ
Accusativeniḥsalilam niḥsalilau niḥsalilān
Instrumentalniḥsalilena niḥsalilābhyām niḥsalilaiḥ niḥsalilebhiḥ
Dativeniḥsalilāya niḥsalilābhyām niḥsalilebhyaḥ
Ablativeniḥsalilāt niḥsalilābhyām niḥsalilebhyaḥ
Genitiveniḥsalilasya niḥsalilayoḥ niḥsalilānām
Locativeniḥsalile niḥsalilayoḥ niḥsalileṣu

Compound niḥsalila -

Adverb -niḥsalilam -niḥsalilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria