Declension table of ?niḥsahāya

Deva

MasculineSingularDualPlural
Nominativeniḥsahāyaḥ niḥsahāyau niḥsahāyāḥ
Vocativeniḥsahāya niḥsahāyau niḥsahāyāḥ
Accusativeniḥsahāyam niḥsahāyau niḥsahāyān
Instrumentalniḥsahāyena niḥsahāyābhyām niḥsahāyaiḥ niḥsahāyebhiḥ
Dativeniḥsahāyāya niḥsahāyābhyām niḥsahāyebhyaḥ
Ablativeniḥsahāyāt niḥsahāyābhyām niḥsahāyebhyaḥ
Genitiveniḥsahāyasya niḥsahāyayoḥ niḥsahāyānām
Locativeniḥsahāye niḥsahāyayoḥ niḥsahāyeṣu

Compound niḥsahāya -

Adverb -niḥsahāyam -niḥsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria