Declension table of ?niḥsaṅgatva

Deva

NeuterSingularDualPlural
Nominativeniḥsaṅgatvam niḥsaṅgatve niḥsaṅgatvāni
Vocativeniḥsaṅgatva niḥsaṅgatve niḥsaṅgatvāni
Accusativeniḥsaṅgatvam niḥsaṅgatve niḥsaṅgatvāni
Instrumentalniḥsaṅgatvena niḥsaṅgatvābhyām niḥsaṅgatvaiḥ
Dativeniḥsaṅgatvāya niḥsaṅgatvābhyām niḥsaṅgatvebhyaḥ
Ablativeniḥsaṅgatvāt niḥsaṅgatvābhyām niḥsaṅgatvebhyaḥ
Genitiveniḥsaṅgatvasya niḥsaṅgatvayoḥ niḥsaṅgatvānām
Locativeniḥsaṅgatve niḥsaṅgatvayoḥ niḥsaṅgatveṣu

Compound niḥsaṅgatva -

Adverb -niḥsaṅgatvam -niḥsaṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria