Declension table of ?niḥsaṅgatā

Deva

FeminineSingularDualPlural
Nominativeniḥsaṅgatā niḥsaṅgate niḥsaṅgatāḥ
Vocativeniḥsaṅgate niḥsaṅgate niḥsaṅgatāḥ
Accusativeniḥsaṅgatām niḥsaṅgate niḥsaṅgatāḥ
Instrumentalniḥsaṅgatayā niḥsaṅgatābhyām niḥsaṅgatābhiḥ
Dativeniḥsaṅgatāyai niḥsaṅgatābhyām niḥsaṅgatābhyaḥ
Ablativeniḥsaṅgatāyāḥ niḥsaṅgatābhyām niḥsaṅgatābhyaḥ
Genitiveniḥsaṅgatāyāḥ niḥsaṅgatayoḥ niḥsaṅgatānām
Locativeniḥsaṅgatāyām niḥsaṅgatayoḥ niḥsaṅgatāsu

Adverb -niḥsaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria