Declension table of niḥsaṅga

Deva

MasculineSingularDualPlural
Nominativeniḥsaṅgaḥ niḥsaṅgau niḥsaṅgāḥ
Vocativeniḥsaṅga niḥsaṅgau niḥsaṅgāḥ
Accusativeniḥsaṅgam niḥsaṅgau niḥsaṅgān
Instrumentalniḥsaṅgena niḥsaṅgābhyām niḥsaṅgaiḥ niḥsaṅgebhiḥ
Dativeniḥsaṅgāya niḥsaṅgābhyām niḥsaṅgebhyaḥ
Ablativeniḥsaṅgāt niḥsaṅgābhyām niḥsaṅgebhyaḥ
Genitiveniḥsaṅgasya niḥsaṅgayoḥ niḥsaṅgānām
Locativeniḥsaṅge niḥsaṅgayoḥ niḥsaṅgeṣu

Compound niḥsaṅga -

Adverb -niḥsaṅgam -niḥsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria