Declension table of ?niḥsāruka

Deva

MasculineSingularDualPlural
Nominativeniḥsārukaḥ niḥsārukau niḥsārukāḥ
Vocativeniḥsāruka niḥsārukau niḥsārukāḥ
Accusativeniḥsārukam niḥsārukau niḥsārukān
Instrumentalniḥsārukeṇa niḥsārukābhyām niḥsārukaiḥ niḥsārukebhiḥ
Dativeniḥsārukāya niḥsārukābhyām niḥsārukebhyaḥ
Ablativeniḥsārukāt niḥsārukābhyām niḥsārukebhyaḥ
Genitiveniḥsārukasya niḥsārukayoḥ niḥsārukāṇām
Locativeniḥsāruke niḥsārukayoḥ niḥsārukeṣu

Compound niḥsāruka -

Adverb -niḥsārukam -niḥsārukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria