Declension table of ?niḥsāraka

Deva

NeuterSingularDualPlural
Nominativeniḥsārakam niḥsārake niḥsārakāṇi
Vocativeniḥsāraka niḥsārake niḥsārakāṇi
Accusativeniḥsārakam niḥsārake niḥsārakāṇi
Instrumentalniḥsārakeṇa niḥsārakābhyām niḥsārakaiḥ
Dativeniḥsārakāya niḥsārakābhyām niḥsārakebhyaḥ
Ablativeniḥsārakāt niḥsārakābhyām niḥsārakebhyaḥ
Genitiveniḥsārakasya niḥsārakayoḥ niḥsārakāṇām
Locativeniḥsārake niḥsārakayoḥ niḥsārakeṣu

Compound niḥsāraka -

Adverb -niḥsārakam -niḥsārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria