Declension table of ?niḥsādhvasā

Deva

FeminineSingularDualPlural
Nominativeniḥsādhvasā niḥsādhvase niḥsādhvasāḥ
Vocativeniḥsādhvase niḥsādhvase niḥsādhvasāḥ
Accusativeniḥsādhvasām niḥsādhvase niḥsādhvasāḥ
Instrumentalniḥsādhvasayā niḥsādhvasābhyām niḥsādhvasābhiḥ
Dativeniḥsādhvasāyai niḥsādhvasābhyām niḥsādhvasābhyaḥ
Ablativeniḥsādhvasāyāḥ niḥsādhvasābhyām niḥsādhvasābhyaḥ
Genitiveniḥsādhvasāyāḥ niḥsādhvasayoḥ niḥsādhvasānām
Locativeniḥsādhvasāyām niḥsādhvasayoḥ niḥsādhvasāsu

Adverb -niḥsādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria