Declension table of ?niḥsādhvasa

Deva

MasculineSingularDualPlural
Nominativeniḥsādhvasaḥ niḥsādhvasau niḥsādhvasāḥ
Vocativeniḥsādhvasa niḥsādhvasau niḥsādhvasāḥ
Accusativeniḥsādhvasam niḥsādhvasau niḥsādhvasān
Instrumentalniḥsādhvasena niḥsādhvasābhyām niḥsādhvasaiḥ niḥsādhvasebhiḥ
Dativeniḥsādhvasāya niḥsādhvasābhyām niḥsādhvasebhyaḥ
Ablativeniḥsādhvasāt niḥsādhvasābhyām niḥsādhvasebhyaḥ
Genitiveniḥsādhvasasya niḥsādhvasayoḥ niḥsādhvasānām
Locativeniḥsādhvase niḥsādhvasayoḥ niḥsādhvaseṣu

Compound niḥsādhvasa -

Adverb -niḥsādhvasam -niḥsādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria