Declension table of ?niḥsādhāra

Deva

NeuterSingularDualPlural
Nominativeniḥsādhāram niḥsādhāre niḥsādhārāṇi
Vocativeniḥsādhāra niḥsādhāre niḥsādhārāṇi
Accusativeniḥsādhāram niḥsādhāre niḥsādhārāṇi
Instrumentalniḥsādhāreṇa niḥsādhārābhyām niḥsādhāraiḥ
Dativeniḥsādhārāya niḥsādhārābhyām niḥsādhārebhyaḥ
Ablativeniḥsādhārāt niḥsādhārābhyām niḥsādhārebhyaḥ
Genitiveniḥsādhārasya niḥsādhārayoḥ niḥsādhārāṇām
Locativeniḥsādhāre niḥsādhārayoḥ niḥsādhāreṣu

Compound niḥsādhāra -

Adverb -niḥsādhāram -niḥsādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria