Declension table of ?niḥsādhāra

Deva

MasculineSingularDualPlural
Nominativeniḥsādhāraḥ niḥsādhārau niḥsādhārāḥ
Vocativeniḥsādhāra niḥsādhārau niḥsādhārāḥ
Accusativeniḥsādhāram niḥsādhārau niḥsādhārān
Instrumentalniḥsādhāreṇa niḥsādhārābhyām niḥsādhāraiḥ niḥsādhārebhiḥ
Dativeniḥsādhārāya niḥsādhārābhyām niḥsādhārebhyaḥ
Ablativeniḥsādhārāt niḥsādhārābhyām niḥsādhārebhyaḥ
Genitiveniḥsādhārasya niḥsādhārayoḥ niḥsādhārāṇām
Locativeniḥsādhāre niḥsādhārayoḥ niḥsādhāreṣu

Compound niḥsādhāra -

Adverb -niḥsādhāram -niḥsādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria