Declension table of ?niḥsaṃśaya

Deva

NeuterSingularDualPlural
Nominativeniḥsaṃśayam niḥsaṃśaye niḥsaṃśayāni
Vocativeniḥsaṃśaya niḥsaṃśaye niḥsaṃśayāni
Accusativeniḥsaṃśayam niḥsaṃśaye niḥsaṃśayāni
Instrumentalniḥsaṃśayena niḥsaṃśayābhyām niḥsaṃśayaiḥ
Dativeniḥsaṃśayāya niḥsaṃśayābhyām niḥsaṃśayebhyaḥ
Ablativeniḥsaṃśayāt niḥsaṃśayābhyām niḥsaṃśayebhyaḥ
Genitiveniḥsaṃśayasya niḥsaṃśayayoḥ niḥsaṃśayānām
Locativeniḥsaṃśaye niḥsaṃśayayoḥ niḥsaṃśayeṣu

Compound niḥsaṃśaya -

Adverb -niḥsaṃśayam -niḥsaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria