Declension table of ?niḥsaṅkalpa

Deva

NeuterSingularDualPlural
Nominativeniḥsaṅkalpam niḥsaṅkalpe niḥsaṅkalpāni
Vocativeniḥsaṅkalpa niḥsaṅkalpe niḥsaṅkalpāni
Accusativeniḥsaṅkalpam niḥsaṅkalpe niḥsaṅkalpāni
Instrumentalniḥsaṅkalpena niḥsaṅkalpābhyām niḥsaṅkalpaiḥ
Dativeniḥsaṅkalpāya niḥsaṅkalpābhyām niḥsaṅkalpebhyaḥ
Ablativeniḥsaṅkalpāt niḥsaṅkalpābhyām niḥsaṅkalpebhyaḥ
Genitiveniḥsaṅkalpasya niḥsaṅkalpayoḥ niḥsaṅkalpānām
Locativeniḥsaṅkalpe niḥsaṅkalpayoḥ niḥsaṅkalpeṣu

Compound niḥsaṅkalpa -

Adverb -niḥsaṅkalpam -niḥsaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria