Declension table of ?niḥsaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeniḥsaṅkalpaḥ niḥsaṅkalpau niḥsaṅkalpāḥ
Vocativeniḥsaṅkalpa niḥsaṅkalpau niḥsaṅkalpāḥ
Accusativeniḥsaṅkalpam niḥsaṅkalpau niḥsaṅkalpān
Instrumentalniḥsaṅkalpena niḥsaṅkalpābhyām niḥsaṅkalpaiḥ niḥsaṅkalpebhiḥ
Dativeniḥsaṅkalpāya niḥsaṅkalpābhyām niḥsaṅkalpebhyaḥ
Ablativeniḥsaṅkalpāt niḥsaṅkalpābhyām niḥsaṅkalpebhyaḥ
Genitiveniḥsaṅkalpasya niḥsaṅkalpayoḥ niḥsaṅkalpānām
Locativeniḥsaṅkalpe niḥsaṅkalpayoḥ niḥsaṅkalpeṣu

Compound niḥsaṅkalpa -

Adverb -niḥsaṅkalpam -niḥsaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria