Declension table of ?niḥsaṅkakṣa

Deva

NeuterSingularDualPlural
Nominativeniḥsaṅkakṣam niḥsaṅkakṣe niḥsaṅkakṣāṇi
Vocativeniḥsaṅkakṣa niḥsaṅkakṣe niḥsaṅkakṣāṇi
Accusativeniḥsaṅkakṣam niḥsaṅkakṣe niḥsaṅkakṣāṇi
Instrumentalniḥsaṅkakṣeṇa niḥsaṅkakṣābhyām niḥsaṅkakṣaiḥ
Dativeniḥsaṅkakṣāya niḥsaṅkakṣābhyām niḥsaṅkakṣebhyaḥ
Ablativeniḥsaṅkakṣāt niḥsaṅkakṣābhyām niḥsaṅkakṣebhyaḥ
Genitiveniḥsaṅkakṣasya niḥsaṅkakṣayoḥ niḥsaṅkakṣāṇām
Locativeniḥsaṅkakṣe niḥsaṅkakṣayoḥ niḥsaṅkakṣeṣu

Compound niḥsaṅkakṣa -

Adverb -niḥsaṅkakṣam -niḥsaṅkakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria