Declension table of ?niḥsaṅkakṣa

Deva

MasculineSingularDualPlural
Nominativeniḥsaṅkakṣaḥ niḥsaṅkakṣau niḥsaṅkakṣāḥ
Vocativeniḥsaṅkakṣa niḥsaṅkakṣau niḥsaṅkakṣāḥ
Accusativeniḥsaṅkakṣam niḥsaṅkakṣau niḥsaṅkakṣān
Instrumentalniḥsaṅkakṣeṇa niḥsaṅkakṣābhyām niḥsaṅkakṣaiḥ niḥsaṅkakṣebhiḥ
Dativeniḥsaṅkakṣāya niḥsaṅkakṣābhyām niḥsaṅkakṣebhyaḥ
Ablativeniḥsaṅkakṣāt niḥsaṅkakṣābhyām niḥsaṅkakṣebhyaḥ
Genitiveniḥsaṅkakṣasya niḥsaṅkakṣayoḥ niḥsaṅkakṣāṇām
Locativeniḥsaṅkakṣe niḥsaṅkakṣayoḥ niḥsaṅkakṣeṣu

Compound niḥsaṅkakṣa -

Adverb -niḥsaṅkakṣam -niḥsaṅkakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria